Declension table of ?vijitarūpā

Deva

FeminineSingularDualPlural
Nominativevijitarūpā vijitarūpe vijitarūpāḥ
Vocativevijitarūpe vijitarūpe vijitarūpāḥ
Accusativevijitarūpām vijitarūpe vijitarūpāḥ
Instrumentalvijitarūpayā vijitarūpābhyām vijitarūpābhiḥ
Dativevijitarūpāyai vijitarūpābhyām vijitarūpābhyaḥ
Ablativevijitarūpāyāḥ vijitarūpābhyām vijitarūpābhyaḥ
Genitivevijitarūpāyāḥ vijitarūpayoḥ vijitarūpāṇām
Locativevijitarūpāyām vijitarūpayoḥ vijitarūpāsu

Adverb -vijitarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria