Declension table of ?vijitarūpa

Deva

MasculineSingularDualPlural
Nominativevijitarūpaḥ vijitarūpau vijitarūpāḥ
Vocativevijitarūpa vijitarūpau vijitarūpāḥ
Accusativevijitarūpam vijitarūpau vijitarūpān
Instrumentalvijitarūpeṇa vijitarūpābhyām vijitarūpaiḥ vijitarūpebhiḥ
Dativevijitarūpāya vijitarūpābhyām vijitarūpebhyaḥ
Ablativevijitarūpāt vijitarūpābhyām vijitarūpebhyaḥ
Genitivevijitarūpasya vijitarūpayoḥ vijitarūpāṇām
Locativevijitarūpe vijitarūpayoḥ vijitarūpeṣu

Compound vijitarūpa -

Adverb -vijitarūpam -vijitarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria