Declension table of ?vijitātman

Deva

MasculineSingularDualPlural
Nominativevijitātmā vijitātmānau vijitātmānaḥ
Vocativevijitātman vijitātmānau vijitātmānaḥ
Accusativevijitātmānam vijitātmānau vijitātmanaḥ
Instrumentalvijitātmanā vijitātmabhyām vijitātmabhiḥ
Dativevijitātmane vijitātmabhyām vijitātmabhyaḥ
Ablativevijitātmanaḥ vijitātmabhyām vijitātmabhyaḥ
Genitivevijitātmanaḥ vijitātmanoḥ vijitātmanām
Locativevijitātmani vijitātmanoḥ vijitātmasu

Compound vijitātma -

Adverb -vijitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria