Declension table of ?vijitāsanā

Deva

FeminineSingularDualPlural
Nominativevijitāsanā vijitāsane vijitāsanāḥ
Vocativevijitāsane vijitāsane vijitāsanāḥ
Accusativevijitāsanām vijitāsane vijitāsanāḥ
Instrumentalvijitāsanayā vijitāsanābhyām vijitāsanābhiḥ
Dativevijitāsanāyai vijitāsanābhyām vijitāsanābhyaḥ
Ablativevijitāsanāyāḥ vijitāsanābhyām vijitāsanābhyaḥ
Genitivevijitāsanāyāḥ vijitāsanayoḥ vijitāsanānām
Locativevijitāsanāyām vijitāsanayoḥ vijitāsanāsu

Adverb -vijitāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria