Declension table of ?vijitāsana

Deva

NeuterSingularDualPlural
Nominativevijitāsanam vijitāsane vijitāsanāni
Vocativevijitāsana vijitāsane vijitāsanāni
Accusativevijitāsanam vijitāsane vijitāsanāni
Instrumentalvijitāsanena vijitāsanābhyām vijitāsanaiḥ
Dativevijitāsanāya vijitāsanābhyām vijitāsanebhyaḥ
Ablativevijitāsanāt vijitāsanābhyām vijitāsanebhyaḥ
Genitivevijitāsanasya vijitāsanayoḥ vijitāsanānām
Locativevijitāsane vijitāsanayoḥ vijitāsaneṣu

Compound vijitāsana -

Adverb -vijitāsanam -vijitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria