Declension table of ?vijipilā

Deva

FeminineSingularDualPlural
Nominativevijipilā vijipile vijipilāḥ
Vocativevijipile vijipile vijipilāḥ
Accusativevijipilām vijipile vijipilāḥ
Instrumentalvijipilayā vijipilābhyām vijipilābhiḥ
Dativevijipilāyai vijipilābhyām vijipilābhyaḥ
Ablativevijipilāyāḥ vijipilābhyām vijipilābhyaḥ
Genitivevijipilāyāḥ vijipilayoḥ vijipilānām
Locativevijipilāyām vijipilayoḥ vijipilāsu

Adverb -vijipilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria