Declension table of ?vijina

Deva

NeuterSingularDualPlural
Nominativevijinam vijine vijināni
Vocativevijina vijine vijināni
Accusativevijinam vijine vijināni
Instrumentalvijinena vijinābhyām vijinaiḥ
Dativevijināya vijinābhyām vijinebhyaḥ
Ablativevijināt vijinābhyām vijinebhyaḥ
Genitivevijinasya vijinayoḥ vijinānām
Locativevijine vijinayoḥ vijineṣu

Compound vijina -

Adverb -vijinam -vijināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria