Declension table of ?vijina

Deva

MasculineSingularDualPlural
Nominativevijinaḥ vijinau vijināḥ
Vocativevijina vijinau vijināḥ
Accusativevijinam vijinau vijinān
Instrumentalvijinena vijinābhyām vijinaiḥ vijinebhiḥ
Dativevijināya vijinābhyām vijinebhyaḥ
Ablativevijināt vijinābhyām vijinebhyaḥ
Genitivevijinasya vijinayoḥ vijinānām
Locativevijine vijinayoḥ vijineṣu

Compound vijina -

Adverb -vijinam -vijināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria