Declension table of ?vijijñāsyā

Deva

FeminineSingularDualPlural
Nominativevijijñāsyā vijijñāsye vijijñāsyāḥ
Vocativevijijñāsye vijijñāsye vijijñāsyāḥ
Accusativevijijñāsyām vijijñāsye vijijñāsyāḥ
Instrumentalvijijñāsyayā vijijñāsyābhyām vijijñāsyābhiḥ
Dativevijijñāsyāyai vijijñāsyābhyām vijijñāsyābhyaḥ
Ablativevijijñāsyāyāḥ vijijñāsyābhyām vijijñāsyābhyaḥ
Genitivevijijñāsyāyāḥ vijijñāsyayoḥ vijijñāsyānām
Locativevijijñāsyāyām vijijñāsyayoḥ vijijñāsyāsu

Adverb -vijijñāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria