Declension table of ?vijijñāsya

Deva

NeuterSingularDualPlural
Nominativevijijñāsyam vijijñāsye vijijñāsyāni
Vocativevijijñāsya vijijñāsye vijijñāsyāni
Accusativevijijñāsyam vijijñāsye vijijñāsyāni
Instrumentalvijijñāsyena vijijñāsyābhyām vijijñāsyaiḥ
Dativevijijñāsyāya vijijñāsyābhyām vijijñāsyebhyaḥ
Ablativevijijñāsyāt vijijñāsyābhyām vijijñāsyebhyaḥ
Genitivevijijñāsyasya vijijñāsyayoḥ vijijñāsyānām
Locativevijijñāsye vijijñāsyayoḥ vijijñāsyeṣu

Compound vijijñāsya -

Adverb -vijijñāsyam -vijijñāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria