Declension table of ?vijijñāsu_ā

Deva

FeminineSingularDualPlural
Nominativevijijñāsu_ā vijijñāsu_e vijijñāsu_āḥ
Vocativevijijñāsu_e vijijñāsu_e vijijñāsu_āḥ
Accusativevijijñāsu_ām vijijñāsu_e vijijñāsu_āḥ
Instrumentalvijijñāsu_ayā vijijñāsu_ābhyām vijijñāsu_ābhiḥ
Dativevijijñāsu_āyai vijijñāsu_ābhyām vijijñāsu_ābhyaḥ
Ablativevijijñāsu_āyāḥ vijijñāsu_ābhyām vijijñāsu_ābhyaḥ
Genitivevijijñāsu_āyāḥ vijijñāsu_ayoḥ vijijñāsu_ānām
Locativevijijñāsu_āyām vijijñāsu_ayoḥ vijijñāsu_āsu

Adverb -vijijñāsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria