Declension table of ?vijijñāsu

Deva

NeuterSingularDualPlural
Nominativevijijñāsu vijijñāsunī vijijñāsūni
Vocativevijijñāsu vijijñāsunī vijijñāsūni
Accusativevijijñāsu vijijñāsunī vijijñāsūni
Instrumentalvijijñāsunā vijijñāsubhyām vijijñāsubhiḥ
Dativevijijñāsune vijijñāsubhyām vijijñāsubhyaḥ
Ablativevijijñāsunaḥ vijijñāsubhyām vijijñāsubhyaḥ
Genitivevijijñāsunaḥ vijijñāsunoḥ vijijñāsūnām
Locativevijijñāsuni vijijñāsunoḥ vijijñāsuṣu

Compound vijijñāsu -

Adverb -vijijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria