Declension table of ?vijijñāsu

Deva

MasculineSingularDualPlural
Nominativevijijñāsuḥ vijijñāsū vijijñāsavaḥ
Vocativevijijñāso vijijñāsū vijijñāsavaḥ
Accusativevijijñāsum vijijñāsū vijijñāsūn
Instrumentalvijijñāsunā vijijñāsubhyām vijijñāsubhiḥ
Dativevijijñāsave vijijñāsubhyām vijijñāsubhyaḥ
Ablativevijijñāsoḥ vijijñāsubhyām vijijñāsubhyaḥ
Genitivevijijñāsoḥ vijijñāsvoḥ vijijñāsūnām
Locativevijijñāsau vijijñāsvoḥ vijijñāsuṣu

Compound vijijñāsu -

Adverb -vijijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria