Declension table of ?vijijñāsitavya

Deva

NeuterSingularDualPlural
Nominativevijijñāsitavyam vijijñāsitavye vijijñāsitavyāni
Vocativevijijñāsitavya vijijñāsitavye vijijñāsitavyāni
Accusativevijijñāsitavyam vijijñāsitavye vijijñāsitavyāni
Instrumentalvijijñāsitavyena vijijñāsitavyābhyām vijijñāsitavyaiḥ
Dativevijijñāsitavyāya vijijñāsitavyābhyām vijijñāsitavyebhyaḥ
Ablativevijijñāsitavyāt vijijñāsitavyābhyām vijijñāsitavyebhyaḥ
Genitivevijijñāsitavyasya vijijñāsitavyayoḥ vijijñāsitavyānām
Locativevijijñāsitavye vijijñāsitavyayoḥ vijijñāsitavyeṣu

Compound vijijñāsitavya -

Adverb -vijijñāsitavyam -vijijñāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria