Declension table of ?vijijñāsā

Deva

FeminineSingularDualPlural
Nominativevijijñāsā vijijñāse vijijñāsāḥ
Vocativevijijñāse vijijñāse vijijñāsāḥ
Accusativevijijñāsām vijijñāse vijijñāsāḥ
Instrumentalvijijñāsayā vijijñāsābhyām vijijñāsābhiḥ
Dativevijijñāsāyai vijijñāsābhyām vijijñāsābhyaḥ
Ablativevijijñāsāyāḥ vijijñāsābhyām vijijñāsābhyaḥ
Genitivevijijñāsāyāḥ vijijñāsayoḥ vijijñāsānām
Locativevijijñāsāyām vijijñāsayoḥ vijijñāsāsu

Adverb -vijijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria