Declension table of ?vijihva

Deva

NeuterSingularDualPlural
Nominativevijihvam vijihve vijihvāni
Vocativevijihva vijihve vijihvāni
Accusativevijihvam vijihve vijihvāni
Instrumentalvijihvena vijihvābhyām vijihvaiḥ
Dativevijihvāya vijihvābhyām vijihvebhyaḥ
Ablativevijihvāt vijihvābhyām vijihvebhyaḥ
Genitivevijihvasya vijihvayoḥ vijihvānām
Locativevijihve vijihvayoḥ vijihveṣu

Compound vijihva -

Adverb -vijihvam -vijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria