Declension table of ?vijihma

Deva

NeuterSingularDualPlural
Nominativevijihmam vijihme vijihmāni
Vocativevijihma vijihme vijihmāni
Accusativevijihmam vijihme vijihmāni
Instrumentalvijihmena vijihmābhyām vijihmaiḥ
Dativevijihmāya vijihmābhyām vijihmebhyaḥ
Ablativevijihmāt vijihmābhyām vijihmebhyaḥ
Genitivevijihmasya vijihmayoḥ vijihmānām
Locativevijihme vijihmayoḥ vijihmeṣu

Compound vijihma -

Adverb -vijihmam -vijihmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria