Declension table of ?vijihīrṣu

Deva

NeuterSingularDualPlural
Nominativevijihīrṣu vijihīrṣuṇī vijihīrṣūṇi
Vocativevijihīrṣu vijihīrṣuṇī vijihīrṣūṇi
Accusativevijihīrṣu vijihīrṣuṇī vijihīrṣūṇi
Instrumentalvijihīrṣuṇā vijihīrṣubhyām vijihīrṣubhiḥ
Dativevijihīrṣuṇe vijihīrṣubhyām vijihīrṣubhyaḥ
Ablativevijihīrṣuṇaḥ vijihīrṣubhyām vijihīrṣubhyaḥ
Genitivevijihīrṣuṇaḥ vijihīrṣuṇoḥ vijihīrṣūṇām
Locativevijihīrṣuṇi vijihīrṣuṇoḥ vijihīrṣuṣu

Compound vijihīrṣu -

Adverb -vijihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria