Declension table of ?vijigīṣu_ā

Deva

FeminineSingularDualPlural
Nominativevijigīṣu_ā vijigīṣu_e vijigīṣu_āḥ
Vocativevijigīṣu_e vijigīṣu_e vijigīṣu_āḥ
Accusativevijigīṣu_ām vijigīṣu_e vijigīṣu_āḥ
Instrumentalvijigīṣu_ayā vijigīṣu_ābhyām vijigīṣu_ābhiḥ
Dativevijigīṣu_āyai vijigīṣu_ābhyām vijigīṣu_ābhyaḥ
Ablativevijigīṣu_āyāḥ vijigīṣu_ābhyām vijigīṣu_ābhyaḥ
Genitivevijigīṣu_āyāḥ vijigīṣu_ayoḥ vijigīṣu_ānām
Locativevijigīṣu_āyām vijigīṣu_ayoḥ vijigīṣu_āsu

Adverb -vijigīṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria