Declension table of ?vijigīṣin

Deva

MasculineSingularDualPlural
Nominativevijigīṣī vijigīṣiṇau vijigīṣiṇaḥ
Vocativevijigīṣin vijigīṣiṇau vijigīṣiṇaḥ
Accusativevijigīṣiṇam vijigīṣiṇau vijigīṣiṇaḥ
Instrumentalvijigīṣiṇā vijigīṣibhyām vijigīṣibhiḥ
Dativevijigīṣiṇe vijigīṣibhyām vijigīṣibhyaḥ
Ablativevijigīṣiṇaḥ vijigīṣibhyām vijigīṣibhyaḥ
Genitivevijigīṣiṇaḥ vijigīṣiṇoḥ vijigīṣiṇām
Locativevijigīṣiṇi vijigīṣiṇoḥ vijigīṣiṣu

Compound vijigīṣi -

Adverb -vijigīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria