Declension table of ?vijigīṣiṇī

Deva

FeminineSingularDualPlural
Nominativevijigīṣiṇī vijigīṣiṇyau vijigīṣiṇyaḥ
Vocativevijigīṣiṇi vijigīṣiṇyau vijigīṣiṇyaḥ
Accusativevijigīṣiṇīm vijigīṣiṇyau vijigīṣiṇīḥ
Instrumentalvijigīṣiṇyā vijigīṣiṇībhyām vijigīṣiṇībhiḥ
Dativevijigīṣiṇyai vijigīṣiṇībhyām vijigīṣiṇībhyaḥ
Ablativevijigīṣiṇyāḥ vijigīṣiṇībhyām vijigīṣiṇībhyaḥ
Genitivevijigīṣiṇyāḥ vijigīṣiṇyoḥ vijigīṣiṇīnām
Locativevijigīṣiṇyām vijigīṣiṇyoḥ vijigīṣiṇīṣu

Compound vijigīṣiṇi - vijigīṣiṇī -

Adverb -vijigīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria