Declension table of ?vijigīṣāvivarjitā

Deva

FeminineSingularDualPlural
Nominativevijigīṣāvivarjitā vijigīṣāvivarjite vijigīṣāvivarjitāḥ
Vocativevijigīṣāvivarjite vijigīṣāvivarjite vijigīṣāvivarjitāḥ
Accusativevijigīṣāvivarjitām vijigīṣāvivarjite vijigīṣāvivarjitāḥ
Instrumentalvijigīṣāvivarjitayā vijigīṣāvivarjitābhyām vijigīṣāvivarjitābhiḥ
Dativevijigīṣāvivarjitāyai vijigīṣāvivarjitābhyām vijigīṣāvivarjitābhyaḥ
Ablativevijigīṣāvivarjitāyāḥ vijigīṣāvivarjitābhyām vijigīṣāvivarjitābhyaḥ
Genitivevijigīṣāvivarjitāyāḥ vijigīṣāvivarjitayoḥ vijigīṣāvivarjitānām
Locativevijigīṣāvivarjitāyām vijigīṣāvivarjitayoḥ vijigīṣāvivarjitāsu

Adverb -vijigīṣāvivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria