Declension table of ?vijigīṣāvatā

Deva

FeminineSingularDualPlural
Nominativevijigīṣāvatā vijigīṣāvate vijigīṣāvatāḥ
Vocativevijigīṣāvate vijigīṣāvate vijigīṣāvatāḥ
Accusativevijigīṣāvatām vijigīṣāvate vijigīṣāvatāḥ
Instrumentalvijigīṣāvatayā vijigīṣāvatābhyām vijigīṣāvatābhiḥ
Dativevijigīṣāvatāyai vijigīṣāvatābhyām vijigīṣāvatābhyaḥ
Ablativevijigīṣāvatāyāḥ vijigīṣāvatābhyām vijigīṣāvatābhyaḥ
Genitivevijigīṣāvatāyāḥ vijigīṣāvatayoḥ vijigīṣāvatānām
Locativevijigīṣāvatāyām vijigīṣāvatayoḥ vijigīṣāvatāsu

Adverb -vijigīṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria