Declension table of ?vijigīṣāvat

Deva

MasculineSingularDualPlural
Nominativevijigīṣāvān vijigīṣāvantau vijigīṣāvantaḥ
Vocativevijigīṣāvan vijigīṣāvantau vijigīṣāvantaḥ
Accusativevijigīṣāvantam vijigīṣāvantau vijigīṣāvataḥ
Instrumentalvijigīṣāvatā vijigīṣāvadbhyām vijigīṣāvadbhiḥ
Dativevijigīṣāvate vijigīṣāvadbhyām vijigīṣāvadbhyaḥ
Ablativevijigīṣāvataḥ vijigīṣāvadbhyām vijigīṣāvadbhyaḥ
Genitivevijigīṣāvataḥ vijigīṣāvatoḥ vijigīṣāvatām
Locativevijigīṣāvati vijigīṣāvatoḥ vijigīṣāvatsu

Compound vijigīṣāvat -

Adverb -vijigīṣāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria