Declension table of ?vijigīṣa

Deva

MasculineSingularDualPlural
Nominativevijigīṣaḥ vijigīṣau vijigīṣāḥ
Vocativevijigīṣa vijigīṣau vijigīṣāḥ
Accusativevijigīṣam vijigīṣau vijigīṣān
Instrumentalvijigīṣeṇa vijigīṣābhyām vijigīṣaiḥ vijigīṣebhiḥ
Dativevijigīṣāya vijigīṣābhyām vijigīṣebhyaḥ
Ablativevijigīṣāt vijigīṣābhyām vijigīṣebhyaḥ
Genitivevijigīṣasya vijigīṣayoḥ vijigīṣāṇām
Locativevijigīṣe vijigīṣayoḥ vijigīṣeṣu

Compound vijigīṣa -

Adverb -vijigīṣam -vijigīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria