Declension table of ?vijighatsā

Deva

FeminineSingularDualPlural
Nominativevijighatsā vijighatse vijighatsāḥ
Vocativevijighatse vijighatse vijighatsāḥ
Accusativevijighatsām vijighatse vijighatsāḥ
Instrumentalvijighatsayā vijighatsābhyām vijighatsābhiḥ
Dativevijighatsāyai vijighatsābhyām vijighatsābhyaḥ
Ablativevijighatsāyāḥ vijighatsābhyām vijighatsābhyaḥ
Genitivevijighatsāyāḥ vijighatsayoḥ vijighatsānām
Locativevijighatsāyām vijighatsayoḥ vijighatsāsu

Adverb -vijighatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria