Declension table of ?vijighatsa

Deva

MasculineSingularDualPlural
Nominativevijighatsaḥ vijighatsau vijighatsāḥ
Vocativevijighatsa vijighatsau vijighatsāḥ
Accusativevijighatsam vijighatsau vijighatsān
Instrumentalvijighatsena vijighatsābhyām vijighatsaiḥ vijighatsebhiḥ
Dativevijighatsāya vijighatsābhyām vijighatsebhyaḥ
Ablativevijighatsāt vijighatsābhyām vijighatsebhyaḥ
Genitivevijighatsasya vijighatsayoḥ vijighatsānām
Locativevijighatse vijighatsayoḥ vijighatseṣu

Compound vijighatsa -

Adverb -vijighatsam -vijighatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria