Declension table of ?vijighāṃsu

Deva

NeuterSingularDualPlural
Nominativevijighāṃsu vijighāṃsunī vijighāṃsūni
Vocativevijighāṃsu vijighāṃsunī vijighāṃsūni
Accusativevijighāṃsu vijighāṃsunī vijighāṃsūni
Instrumentalvijighāṃsunā vijighāṃsubhyām vijighāṃsubhiḥ
Dativevijighāṃsune vijighāṃsubhyām vijighāṃsubhyaḥ
Ablativevijighāṃsunaḥ vijighāṃsubhyām vijighāṃsubhyaḥ
Genitivevijighāṃsunaḥ vijighāṃsunoḥ vijighāṃsūnām
Locativevijighāṃsuni vijighāṃsunoḥ vijighāṃsuṣu

Compound vijighāṃsu -

Adverb -vijighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria