Declension table of ?vijighṛkṣu

Deva

MasculineSingularDualPlural
Nominativevijighṛkṣuḥ vijighṛkṣū vijighṛkṣavaḥ
Vocativevijighṛkṣo vijighṛkṣū vijighṛkṣavaḥ
Accusativevijighṛkṣum vijighṛkṣū vijighṛkṣūn
Instrumentalvijighṛkṣuṇā vijighṛkṣubhyām vijighṛkṣubhiḥ
Dativevijighṛkṣave vijighṛkṣubhyām vijighṛkṣubhyaḥ
Ablativevijighṛkṣoḥ vijighṛkṣubhyām vijighṛkṣubhyaḥ
Genitivevijighṛkṣoḥ vijighṛkṣvoḥ vijighṛkṣūṇām
Locativevijighṛkṣau vijighṛkṣvoḥ vijighṛkṣuṣu

Compound vijighṛkṣu -

Adverb -vijighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria