Declension table of ?vijeya

Deva

MasculineSingularDualPlural
Nominativevijeyaḥ vijeyau vijeyāḥ
Vocativevijeya vijeyau vijeyāḥ
Accusativevijeyam vijeyau vijeyān
Instrumentalvijeyena vijeyābhyām vijeyaiḥ vijeyebhiḥ
Dativevijeyāya vijeyābhyām vijeyebhyaḥ
Ablativevijeyāt vijeyābhyām vijeyebhyaḥ
Genitivevijeyasya vijeyayoḥ vijeyānām
Locativevijeye vijeyayoḥ vijeyeṣu

Compound vijeya -

Adverb -vijeyam -vijeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria