Declension table of ?vijeṣakṛt

Deva

MasculineSingularDualPlural
Nominativevijeṣakṛt vijeṣakṛtau vijeṣakṛtaḥ
Vocativevijeṣakṛt vijeṣakṛtau vijeṣakṛtaḥ
Accusativevijeṣakṛtam vijeṣakṛtau vijeṣakṛtaḥ
Instrumentalvijeṣakṛtā vijeṣakṛdbhyām vijeṣakṛdbhiḥ
Dativevijeṣakṛte vijeṣakṛdbhyām vijeṣakṛdbhyaḥ
Ablativevijeṣakṛtaḥ vijeṣakṛdbhyām vijeṣakṛdbhyaḥ
Genitivevijeṣakṛtaḥ vijeṣakṛtoḥ vijeṣakṛtām
Locativevijeṣakṛti vijeṣakṛtoḥ vijeṣakṛtsu

Compound vijeṣakṛt -

Adverb -vijeṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria