Declension table of ?vijayikṣetra

Deva

NeuterSingularDualPlural
Nominativevijayikṣetram vijayikṣetre vijayikṣetrāṇi
Vocativevijayikṣetra vijayikṣetre vijayikṣetrāṇi
Accusativevijayikṣetram vijayikṣetre vijayikṣetrāṇi
Instrumentalvijayikṣetreṇa vijayikṣetrābhyām vijayikṣetraiḥ
Dativevijayikṣetrāya vijayikṣetrābhyām vijayikṣetrebhyaḥ
Ablativevijayikṣetrāt vijayikṣetrābhyām vijayikṣetrebhyaḥ
Genitivevijayikṣetrasya vijayikṣetrayoḥ vijayikṣetrāṇām
Locativevijayikṣetre vijayikṣetrayoḥ vijayikṣetreṣu

Compound vijayikṣetra -

Adverb -vijayikṣetram -vijayikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria