Declension table of ?vijayiṣṭha

Deva

NeuterSingularDualPlural
Nominativevijayiṣṭham vijayiṣṭhe vijayiṣṭhāni
Vocativevijayiṣṭha vijayiṣṭhe vijayiṣṭhāni
Accusativevijayiṣṭham vijayiṣṭhe vijayiṣṭhāni
Instrumentalvijayiṣṭhena vijayiṣṭhābhyām vijayiṣṭhaiḥ
Dativevijayiṣṭhāya vijayiṣṭhābhyām vijayiṣṭhebhyaḥ
Ablativevijayiṣṭhāt vijayiṣṭhābhyām vijayiṣṭhebhyaḥ
Genitivevijayiṣṭhasya vijayiṣṭhayoḥ vijayiṣṭhānām
Locativevijayiṣṭhe vijayiṣṭhayoḥ vijayiṣṭheṣu

Compound vijayiṣṭha -

Adverb -vijayiṣṭham -vijayiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria