Declension table of ?vijayeśvara

Deva

MasculineSingularDualPlural
Nominativevijayeśvaraḥ vijayeśvarau vijayeśvarāḥ
Vocativevijayeśvara vijayeśvarau vijayeśvarāḥ
Accusativevijayeśvaram vijayeśvarau vijayeśvarān
Instrumentalvijayeśvareṇa vijayeśvarābhyām vijayeśvaraiḥ vijayeśvarebhiḥ
Dativevijayeśvarāya vijayeśvarābhyām vijayeśvarebhyaḥ
Ablativevijayeśvarāt vijayeśvarābhyām vijayeśvarebhyaḥ
Genitivevijayeśvarasya vijayeśvarayoḥ vijayeśvarāṇām
Locativevijayeśvare vijayeśvarayoḥ vijayeśvareṣu

Compound vijayeśvara -

Adverb -vijayeśvaram -vijayeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria