Declension table of ?vijayeśa

Deva

MasculineSingularDualPlural
Nominativevijayeśaḥ vijayeśau vijayeśāḥ
Vocativevijayeśa vijayeśau vijayeśāḥ
Accusativevijayeśam vijayeśau vijayeśān
Instrumentalvijayeśena vijayeśābhyām vijayeśaiḥ vijayeśebhiḥ
Dativevijayeśāya vijayeśābhyām vijayeśebhyaḥ
Ablativevijayeśāt vijayeśābhyām vijayeśebhyaḥ
Genitivevijayeśasya vijayeśayoḥ vijayeśānām
Locativevijayeśe vijayeśayoḥ vijayeśeṣu

Compound vijayeśa -

Adverb -vijayeśam -vijayeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria