Declension table of ?vijayavega

Deva

MasculineSingularDualPlural
Nominativevijayavegaḥ vijayavegau vijayavegāḥ
Vocativevijayavega vijayavegau vijayavegāḥ
Accusativevijayavegam vijayavegau vijayavegān
Instrumentalvijayavegena vijayavegābhyām vijayavegaiḥ vijayavegebhiḥ
Dativevijayavegāya vijayavegābhyām vijayavegebhyaḥ
Ablativevijayavegāt vijayavegābhyām vijayavegebhyaḥ
Genitivevijayavegasya vijayavegayoḥ vijayavegānām
Locativevijayavege vijayavegayoḥ vijayavegeṣu

Compound vijayavega -

Adverb -vijayavegam -vijayavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria