Declension table of ?vijayavatī

Deva

FeminineSingularDualPlural
Nominativevijayavatī vijayavatyau vijayavatyaḥ
Vocativevijayavati vijayavatyau vijayavatyaḥ
Accusativevijayavatīm vijayavatyau vijayavatīḥ
Instrumentalvijayavatyā vijayavatībhyām vijayavatībhiḥ
Dativevijayavatyai vijayavatībhyām vijayavatībhyaḥ
Ablativevijayavatyāḥ vijayavatībhyām vijayavatībhyaḥ
Genitivevijayavatyāḥ vijayavatyoḥ vijayavatīnām
Locativevijayavatyām vijayavatyoḥ vijayavatīṣu

Compound vijayavati - vijayavatī -

Adverb -vijayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria