Declension table of ?vijayavat

Deva

NeuterSingularDualPlural
Nominativevijayavat vijayavantī vijayavatī vijayavanti
Vocativevijayavat vijayavantī vijayavatī vijayavanti
Accusativevijayavat vijayavantī vijayavatī vijayavanti
Instrumentalvijayavatā vijayavadbhyām vijayavadbhiḥ
Dativevijayavate vijayavadbhyām vijayavadbhyaḥ
Ablativevijayavataḥ vijayavadbhyām vijayavadbhyaḥ
Genitivevijayavataḥ vijayavatoḥ vijayavatām
Locativevijayavati vijayavatoḥ vijayavatsu

Adverb -vijayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria