Declension table of ?vijayapraśasti

Deva

FeminineSingularDualPlural
Nominativevijayapraśastiḥ vijayapraśastī vijayapraśastayaḥ
Vocativevijayapraśaste vijayapraśastī vijayapraśastayaḥ
Accusativevijayapraśastim vijayapraśastī vijayapraśastīḥ
Instrumentalvijayapraśastyā vijayapraśastibhyām vijayapraśastibhiḥ
Dativevijayapraśastyai vijayapraśastaye vijayapraśastibhyām vijayapraśastibhyaḥ
Ablativevijayapraśastyāḥ vijayapraśasteḥ vijayapraśastibhyām vijayapraśastibhyaḥ
Genitivevijayapraśastyāḥ vijayapraśasteḥ vijayapraśastyoḥ vijayapraśastīnām
Locativevijayapraśastyām vijayapraśastau vijayapraśastyoḥ vijayapraśastiṣu

Compound vijayapraśasti -

Adverb -vijayapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria