Declension table of ?vijayaprakoṣṭha

Deva

MasculineSingularDualPlural
Nominativevijayaprakoṣṭhaḥ vijayaprakoṣṭhau vijayaprakoṣṭhāḥ
Vocativevijayaprakoṣṭha vijayaprakoṣṭhau vijayaprakoṣṭhāḥ
Accusativevijayaprakoṣṭham vijayaprakoṣṭhau vijayaprakoṣṭhān
Instrumentalvijayaprakoṣṭhena vijayaprakoṣṭhābhyām vijayaprakoṣṭhaiḥ vijayaprakoṣṭhebhiḥ
Dativevijayaprakoṣṭhāya vijayaprakoṣṭhābhyām vijayaprakoṣṭhebhyaḥ
Ablativevijayaprakoṣṭhāt vijayaprakoṣṭhābhyām vijayaprakoṣṭhebhyaḥ
Genitivevijayaprakoṣṭhasya vijayaprakoṣṭhayoḥ vijayaprakoṣṭhānām
Locativevijayaprakoṣṭhe vijayaprakoṣṭhayoḥ vijayaprakoṣṭheṣu

Compound vijayaprakoṣṭha -

Adverb -vijayaprakoṣṭham -vijayaprakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria