Declension table of ?vijayaphala

Deva

NeuterSingularDualPlural
Nominativevijayaphalam vijayaphale vijayaphalāni
Vocativevijayaphala vijayaphale vijayaphalāni
Accusativevijayaphalam vijayaphale vijayaphalāni
Instrumentalvijayaphalena vijayaphalābhyām vijayaphalaiḥ
Dativevijayaphalāya vijayaphalābhyām vijayaphalebhyaḥ
Ablativevijayaphalāt vijayaphalābhyām vijayaphalebhyaḥ
Genitivevijayaphalasya vijayaphalayoḥ vijayaphalānām
Locativevijayaphale vijayaphalayoḥ vijayaphaleṣu

Compound vijayaphala -

Adverb -vijayaphalam -vijayaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria