Declension table of ?vijayanātha

Deva

MasculineSingularDualPlural
Nominativevijayanāthaḥ vijayanāthau vijayanāthāḥ
Vocativevijayanātha vijayanāthau vijayanāthāḥ
Accusativevijayanātham vijayanāthau vijayanāthān
Instrumentalvijayanāthena vijayanāthābhyām vijayanāthaiḥ vijayanāthebhiḥ
Dativevijayanāthāya vijayanāthābhyām vijayanāthebhyaḥ
Ablativevijayanāthāt vijayanāthābhyām vijayanāthebhyaḥ
Genitivevijayanāthasya vijayanāthayoḥ vijayanāthānām
Locativevijayanāthe vijayanāthayoḥ vijayanātheṣu

Compound vijayanātha -

Adverb -vijayanātham -vijayanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria