Declension table of ?vijayaka

Deva

NeuterSingularDualPlural
Nominativevijayakam vijayake vijayakāni
Vocativevijayaka vijayake vijayakāni
Accusativevijayakam vijayake vijayakāni
Instrumentalvijayakena vijayakābhyām vijayakaiḥ
Dativevijayakāya vijayakābhyām vijayakebhyaḥ
Ablativevijayakāt vijayakābhyām vijayakebhyaḥ
Genitivevijayakasya vijayakayoḥ vijayakānām
Locativevijayake vijayakayoḥ vijayakeṣu

Compound vijayaka -

Adverb -vijayakam -vijayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria