Declension table of ?vijayaka

Deva

MasculineSingularDualPlural
Nominativevijayakaḥ vijayakau vijayakāḥ
Vocativevijayaka vijayakau vijayakāḥ
Accusativevijayakam vijayakau vijayakān
Instrumentalvijayakena vijayakābhyām vijayakaiḥ vijayakebhiḥ
Dativevijayakāya vijayakābhyām vijayakebhyaḥ
Ablativevijayakāt vijayakābhyām vijayakebhyaḥ
Genitivevijayakasya vijayakayoḥ vijayakānām
Locativevijayake vijayakayoḥ vijayakeṣu

Compound vijayaka -

Adverb -vijayakam -vijayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria