Declension table of ?vijayaikādaśī

Deva

FeminineSingularDualPlural
Nominativevijayaikādaśī vijayaikādaśyau vijayaikādaśyaḥ
Vocativevijayaikādaśi vijayaikādaśyau vijayaikādaśyaḥ
Accusativevijayaikādaśīm vijayaikādaśyau vijayaikādaśīḥ
Instrumentalvijayaikādaśyā vijayaikādaśībhyām vijayaikādaśībhiḥ
Dativevijayaikādaśyai vijayaikādaśībhyām vijayaikādaśībhyaḥ
Ablativevijayaikādaśyāḥ vijayaikādaśībhyām vijayaikādaśībhyaḥ
Genitivevijayaikādaśyāḥ vijayaikādaśyoḥ vijayaikādaśīnām
Locativevijayaikādaśyām vijayaikādaśyoḥ vijayaikādaśīṣu

Compound vijayaikādaśi - vijayaikādaśī -

Adverb -vijayaikādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria