Declension table of ?vijayadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativevijayadvādaśīvratam vijayadvādaśīvrate vijayadvādaśīvratāni
Vocativevijayadvādaśīvrata vijayadvādaśīvrate vijayadvādaśīvratāni
Accusativevijayadvādaśīvratam vijayadvādaśīvrate vijayadvādaśīvratāni
Instrumentalvijayadvādaśīvratena vijayadvādaśīvratābhyām vijayadvādaśīvrataiḥ
Dativevijayadvādaśīvratāya vijayadvādaśīvratābhyām vijayadvādaśīvratebhyaḥ
Ablativevijayadvādaśīvratāt vijayadvādaśīvratābhyām vijayadvādaśīvratebhyaḥ
Genitivevijayadvādaśīvratasya vijayadvādaśīvratayoḥ vijayadvādaśīvratānām
Locativevijayadvādaśīvrate vijayadvādaśīvratayoḥ vijayadvādaśīvrateṣu

Compound vijayadvādaśīvrata -

Adverb -vijayadvādaśīvratam -vijayadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria