Declension table of ?vijayānanda

Deva

MasculineSingularDualPlural
Nominativevijayānandaḥ vijayānandau vijayānandāḥ
Vocativevijayānanda vijayānandau vijayānandāḥ
Accusativevijayānandam vijayānandau vijayānandān
Instrumentalvijayānandena vijayānandābhyām vijayānandaiḥ vijayānandebhiḥ
Dativevijayānandāya vijayānandābhyām vijayānandebhyaḥ
Ablativevijayānandāt vijayānandābhyām vijayānandebhyaḥ
Genitivevijayānandasya vijayānandayoḥ vijayānandānām
Locativevijayānande vijayānandayoḥ vijayānandeṣu

Compound vijayānanda -

Adverb -vijayānandam -vijayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria