Declension table of ?vijayābhinandana

Deva

MasculineSingularDualPlural
Nominativevijayābhinandanaḥ vijayābhinandanau vijayābhinandanāḥ
Vocativevijayābhinandana vijayābhinandanau vijayābhinandanāḥ
Accusativevijayābhinandanam vijayābhinandanau vijayābhinandanān
Instrumentalvijayābhinandanena vijayābhinandanābhyām vijayābhinandanaiḥ vijayābhinandanebhiḥ
Dativevijayābhinandanāya vijayābhinandanābhyām vijayābhinandanebhyaḥ
Ablativevijayābhinandanāt vijayābhinandanābhyām vijayābhinandanebhyaḥ
Genitivevijayābhinandanasya vijayābhinandanayoḥ vijayābhinandanānām
Locativevijayābhinandane vijayābhinandanayoḥ vijayābhinandaneṣu

Compound vijayābhinandana -

Adverb -vijayābhinandanam -vijayābhinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria