Declension table of ?vijayaḍiṇḍima

Deva

MasculineSingularDualPlural
Nominativevijayaḍiṇḍimaḥ vijayaḍiṇḍimau vijayaḍiṇḍimāḥ
Vocativevijayaḍiṇḍima vijayaḍiṇḍimau vijayaḍiṇḍimāḥ
Accusativevijayaḍiṇḍimam vijayaḍiṇḍimau vijayaḍiṇḍimān
Instrumentalvijayaḍiṇḍimena vijayaḍiṇḍimābhyām vijayaḍiṇḍimaiḥ vijayaḍiṇḍimebhiḥ
Dativevijayaḍiṇḍimāya vijayaḍiṇḍimābhyām vijayaḍiṇḍimebhyaḥ
Ablativevijayaḍiṇḍimāt vijayaḍiṇḍimābhyām vijayaḍiṇḍimebhyaḥ
Genitivevijayaḍiṇḍimasya vijayaḍiṇḍimayoḥ vijayaḍiṇḍimānām
Locativevijayaḍiṇḍime vijayaḍiṇḍimayoḥ vijayaḍiṇḍimeṣu

Compound vijayaḍiṇḍima -

Adverb -vijayaḍiṇḍimam -vijayaḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria