Declension table of ?vijavalā

Deva

FeminineSingularDualPlural
Nominativevijavalā vijavale vijavalāḥ
Vocativevijavale vijavale vijavalāḥ
Accusativevijavalām vijavale vijavalāḥ
Instrumentalvijavalayā vijavalābhyām vijavalābhiḥ
Dativevijavalāyai vijavalābhyām vijavalābhyaḥ
Ablativevijavalāyāḥ vijavalābhyām vijavalābhyaḥ
Genitivevijavalāyāḥ vijavalayoḥ vijavalānām
Locativevijavalāyām vijavalayoḥ vijavalāsu

Adverb -vijavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria